A 619-19 Nṛtyārambhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 619/19
Title: Nṛtyārambhavidhi
Dimensions: 30 x 11.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/492
Remarks: A 1240/4


Reel No. A 619-19 MTM Inventory No.: 48730

Title Nṛtyārambhavidhi

Remarks This is the first part of a MTM which also contains the text Nṛtyārambhayā vasape sāmagrī

Subject Karmakāṇḍa

Language Sankrit, Newari

Text Features This text contains a complementary text Nṛtyārambhayā vasape sāmagrī (A 619/19b) in which a list of material is given for performing ("vasape") the ritual.

Manuscript Details

Script Newari

Material paper (loose)

State incomplete

Size 30.0 x 11.5 cm

Folios 63

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/492

Used for edition

Manuscript Features

folio no. 32 is missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśaya ||

oṃ namaḥ śrīgurupādukābhyāṃ ||

oṃ namaḥ śrīśrīśrīsadānanda(2)nṛtyeśvara mahābhairavāya ||     ||

atha nṛtyārmbhavidhir likhyate ||

ācāryyayā ḷ lusi pā(3)ya vastra hile || khali snāne || sūtra pyākhanamo, gurupani ādina mālako boṅāva, śrī 3 nṛtyeśva(4)ra mahābhairavaske marjjātāthyaṃ paṃcopacāra pūjā yāta vane ||     ||

kuśa hāmala, akṣata, svāna. laṃ(5)kha, jajamānana jonakaṃ saṃkalpa yācake ||    ||

adya vārāhakalpetyādi || adyādi || vākya ||

mā(6)navagotra jajamānasya śrīśrījaya bhūpatīndramalladevavarrmmaṇaḥ

śrīśrī sveṣtadevatā prīti(7)kāmanā kṛta nāmanāṭakasya sāṅgopāṅga siddhyarthaṃ śrīśrīśrīkubjikāmūrtti sa(2r1)dānandanṛtyeśvara mahābhairavārādhana pādasaṃcālana siddhisādhanārthaṃ, paṃcopacāra pūjāṃ ka(2)riṣya ||

śrīśrīśrī sadānandanṛtyaśvara mahābhairava prīṇātu || iti saṃkalpaḥ ||     ||

(fol. 1v1–2r2)

End

svāna kokāya ||

ambe pū(4)rvvakṛtaṃ bhagavati caitanya rūpātmikā,

jñānecchā bahulāthitā hariharau brahmā marici trayaṃ | (5)

bhāsvadbhairava paṃcakaṃ tadanu ca śrīyoginī paṃcakaṃ,

candrārkkā ca marici ṣaṭka vimalaṃ māṃ pā(6)tu nityaṃ kujā ||

kalaśa visarjjana || hnasakana tayāva || kalaśābhiṣeka ||

candanādi || svā(7)na sakalastāṃ biya || bali visarjjana  || sākṣi thāya || (fol. 62v3–7)

Colophon

iti nṛtyārambhavidhiḥ samāptā ||     || (fol. 62v7)

Microfilm Details

Reel No. A 619/19a

Date of Filming 28-08-1973

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks A 1240/4

This MS is to be found on fol. 1-62

Catalogued by KT/JM

Date 21-06-2005

Bibliography