A 619-19 Nṛtyārambhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 619/19
Title: Nṛtyārambhavidhi
Dimensions: 30 x 11.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/492
Remarks: A 1240/4
Reel No. A 619-19 MTM Inventory No.: 48730
Title Nṛtyārambhavidhi
Remarks This is the first part of a MTM which also contains the text Nṛtyārambhayā vasape sāmagrī
Subject Karmakāṇḍa
Language Sankrit, Newari
Text Features This text contains a complementary text Nṛtyārambhayā vasape sāmagrī (A 619/19b) in which a list of material is given for performing ("vasape") the ritual.
Manuscript Details
Script Newari
Material paper (loose)
State incomplete
Size 30.0 x 11.5 cm
Folios 63
Lines per Folio 7
Foliation figures in the right-hand margin of the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/492
Used for edition
Manuscript Features
folio no. 32 is missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīmahāgaṇeśaya ||
oṃ namaḥ śrīgurupādukābhyāṃ ||
oṃ namaḥ śrīśrīśrīsadānanda(2)nṛtyeśvara mahābhairavāya || ||
atha nṛtyārmbhavidhir likhyate ||
ācāryyayā ḷ lusi pā(3)ya vastra hile || khali snāne || sūtra pyākhanamo, gurupani ādina mālako boṅāva, śrī 3 nṛtyeśva(4)ra mahābhairavaske marjjātāthyaṃ paṃcopacāra pūjā yāta vane || ||
kuśa hāmala, akṣata, svāna. laṃ(5)kha, jajamānana jonakaṃ saṃkalpa yācake || ||
adya vārāhakalpetyādi || adyādi || vākya ||
mā(6)navagotra jajamānasya śrīśrījaya bhūpatīndramalladevavarrmmaṇaḥ
śrīśrī sveṣtadevatā prīti(7)kāmanā kṛta nāmanāṭakasya sāṅgopāṅga siddhyarthaṃ śrīśrīśrīkubjikāmūrtti sa(2r1)dānandanṛtyeśvara mahābhairavārādhana pādasaṃcālana siddhisādhanārthaṃ, paṃcopacāra pūjāṃ ka(2)riṣya ||
śrīśrīśrī sadānandanṛtyaśvara mahābhairava prīṇātu || iti saṃkalpaḥ || ||
(fol. 1v1–2r2)
End
svāna kokāya ||
ambe pū(4)rvvakṛtaṃ bhagavati caitanya rūpātmikā,
jñānecchā bahulāthitā hariharau brahmā marici trayaṃ | (5)
bhāsvadbhairava paṃcakaṃ tadanu ca śrīyoginī paṃcakaṃ,
candrārkkā ca marici ṣaṭka vimalaṃ māṃ pā(6)tu nityaṃ kujā ||
kalaśa visarjjana || hnasakana tayāva || kalaśābhiṣeka ||
candanādi || svā(7)na sakalastāṃ biya || bali visarjjana || sākṣi thāya || (fol. 62v3–7)
Colophon
iti nṛtyārambhavidhiḥ samāptā || || (fol. 62v7)
Microfilm Details
Reel No. A 619/19a
Date of Filming 28-08-1973
Exposures 64
Used Copy Kathmandu
Type of Film positive
Remarks A 1240/4
This MS is to be found on fol. 1-62
Catalogued by KT/JM
Date 21-06-2005
Bibliography